B 91-3 Śatasāhasrikāprajñāpāramitā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 91/3
Title: Śatasāhasrikāprajñāpāramitā
Dimensions: 50 x 12.5 cm x 491 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date: NS 835
Acc No.: NAK 3/633
Remarks:


Reel No. B 91-3

Reel No.: B 0091/03

Inventory No. 119343

Title Śatasāhasrikāprajñāpāramitā

Subject Bauddha Darśana

Language Sanskrit

Reference SSP, p. 144b, no. 5375

Manuscript Details

Script Devanagari

Material paper

State complete

Size 50.0 x 12.5 x cm

Folios 491

Foliation figures in the middle right-hand margin and letters va in the middle left-hand margin of the verso

King Mahīndra (mahīndrasiṃhadeva)

Place of Deposit NAK

Accession No. 3/633

Manuscript Features

up to caturthakhaṇḍa

Excerpts

Beginning

oṃ namo bhagavatyai āryaprajñāpāramitāyai ||

prajñāpāramitām eva prāpto prajñāśrayodayāṃ |

prajñāprakhyātasatkīrtiṃ tāṃ prajñāṃ praṇamāmyahaṃ ||

pitaraṃ bodhisatvānām sugataṃ gatakilviṣaṃ |

prajñāprāptogranirvāṇaṃ namāmi karuṇātmakaṃ ||

yā sarvajñatayānayatyupagamaṃ śrānteṣiṇaḥ śrāvakān |

yā mārgajñatayā jagadvihitakṛtāṃ<ref name="ftn1">unmetrical stanza</ref> lokārthasaṃpādikāṃ |

sarvākāramidaṃ vadanti munayo viśvaṃ yayā saṃgatāṃ (!) ||

tasyai śrāvakabuddhabodhisatvagaṇino(!) buddhasya mātre namaḥ

atha khalu kāmāvacararūpāvacarāś ca devaputrā divyāni candanacūrṇāni divyāni utparakumudapauguṇīkāni gṛhitvā yena bhagavān tena kṣipanti sma | (fol. 1v1–4)

End

na kaścid dharmo na sūnyatā | tasmād bhagavato sammo ye dharmā nirmāṇasamayadharmī na nirmitaṃ bhaviṣyati | bhagavān āha || evaṃm etat subhūtasarvadharmāḥ subhūte abhāvaśūnyās tu na śrāvakaiḥ kṛtā na pratyekabuddhair na bodhisatvai[r] mahāsattvair na tathāgatair arhadbhiḥ samyaksambudhaiḥ kṛtā yā ca svabhāvaśūn⟨|⟩tā na nirmāṇam | subhūtir āha || bhagavaṃ pudgalaḥ katama katham anuśāsitavyo ya svabhāvaśūnyatāṃ vijānīyāta(!) | bhagavān āha | †kimbūnaḥ† subhūte pūrvabhāvo bhūtayaś cādabhāvo bhaviṣyati | nātra subhūte bhāvo nābhāvo na svabhāvo na parabhāvaḥ kuta eva svabhāvaśūnyatā bhaviṣyati | yā parijānī[yā]d iti || ||( fol. )

Colophon

iti śrīśatasāhasryāḥ prajñāpāramitāyā akopyadharmatā nirdda(!)trayasaptatitamaḥ pariva[r]ttaḥ caturthakhaṇḍaḥ || 35 || || idam avocadbhagavān āttamatās te dadik sannipatitāḥ || || bodhisatvā mahāsatvās te ca mahāśrāvakāḥ sadevamānuṣāsuragardharva(!)ś ca loko bhagavato bhāṣitam abhyanandanniti || || samāptā ceyam āryaprajñāpāramitāśatasāhasrikā daśadiganantāparyantalokadhātusamudraparyāyan na sarvabuddhabodhisatva pratyekabuddhāryaśrāvakātītānāgatapratyutpannānāṃ mātā janayitrī dharmasamudrā dharmolkā dharmanābhi dharmarucī dharmanetrī dharmaratnanidhānaṃ dharmakośākṣayatā dharmājñatāvicintyādarśananakṣatralomā(!)dharmabhāvaparasukhahetubhūtāḥ sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyana[ma]skṛtā |

...

śāstuḥ ⟨|⟩ śikṣāvihitam amalaṃ śīlam ātmātha kāmā

seyaṃ prajñā bhavatu bhavatāṃ bhūtaye bhūtadhātrī ||

yasyāṃ sthitvā prakāmaṃ ⟨‥⟩ bhavatu parajanamuktasaṃjñā bhavantaḥ |

...

nepāladeśe pravirājate sau

nāmnā mahīndra kṣitipaḥ pradhāna ||(7)

... dāpakoyaṃ (fol. 490v1–491r10 )

Microfilm Details

Reel No. B0091/03

Date of Filming not indicated

Exposures 496

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 18-11-2008

Bibliography


<references/>