B 91-3 Śatasāhasrikāprajñāpāramitā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 91/3
Title: Śatasāhasrikāprajñāpāramitā
Dimensions: 50 x 12.5 cm x 491 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date: NS 835
Acc No.: NAK 3/633
Remarks:
Reel No. B 91-3
Reel No.: B 0091/03
Inventory No. 119343
Title Śatasāhasrikāprajñāpāramitā
Subject Bauddha Darśana
Language Sanskrit
Reference SSP, p. 144b, no. 5375
Manuscript Details
Script Devanagari
Material paper
State complete
Size 50.0 x 12.5 x cm
Folios 491
Foliation figures in the middle right-hand margin and letters va in the middle left-hand margin of the verso
King Mahīndra (mahīndrasiṃhadeva)
Place of Deposit NAK
Accession No. 3/633
Manuscript Features
up to caturthakhaṇḍa
Excerpts
Beginning
oṃ namo bhagavatyai āryaprajñāpāramitāyai ||
prajñāpāramitām eva prāpto prajñāśrayodayāṃ |
prajñāprakhyātasatkīrtiṃ tāṃ prajñāṃ praṇamāmyahaṃ ||
pitaraṃ bodhisatvānām sugataṃ gatakilviṣaṃ |
prajñāprāptogranirvāṇaṃ namāmi karuṇātmakaṃ ||
yā sarvajñatayānayatyupagamaṃ śrānteṣiṇaḥ śrāvakān |
yā mārgajñatayā jagadvihitakṛtāṃ<ref name="ftn1">unmetrical stanza</ref> lokārthasaṃpādikāṃ |
sarvākāramidaṃ vadanti munayo viśvaṃ yayā saṃgatāṃ (!) ||
tasyai śrāvakabuddhabodhisatvagaṇino(!) buddhasya mātre namaḥ
atha khalu kāmāvacararūpāvacarāś ca devaputrā divyāni candanacūrṇāni divyāni utparakumudapauguṇīkāni gṛhitvā yena bhagavān tena kṣipanti sma | (fol. 1v1–4)
End
na kaścid dharmo na sūnyatā | tasmād bhagavato sammo ye dharmā nirmāṇasamayadharmī na nirmitaṃ bhaviṣyati | bhagavān āha || evaṃm etat subhūtasarvadharmāḥ subhūte abhāvaśūnyās tu na śrāvakaiḥ kṛtā na pratyekabuddhair na bodhisatvai[r] mahāsattvair na tathāgatair arhadbhiḥ samyaksambudhaiḥ kṛtā yā ca svabhāvaśūn⟨|⟩tā na nirmāṇam | subhūtir āha || bhagavaṃ pudgalaḥ katama katham anuśāsitavyo ya svabhāvaśūnyatāṃ vijānīyāta(!) | bhagavān āha | †kimbūnaḥ† subhūte pūrvabhāvo bhūtayaś cādabhāvo bhaviṣyati | nātra subhūte bhāvo nābhāvo na svabhāvo na parabhāvaḥ kuta eva svabhāvaśūnyatā bhaviṣyati | yā parijānī[yā]d iti || ||( fol. )
Colophon
iti śrīśatasāhasryāḥ prajñāpāramitāyā akopyadharmatā nirdda(!)trayasaptatitamaḥ pariva[r]ttaḥ caturthakhaṇḍaḥ || 35 || || idam avocadbhagavān āttamatās te dadik sannipatitāḥ || || bodhisatvā mahāsatvās te ca mahāśrāvakāḥ sadevamānuṣāsuragardharva(!)ś ca loko bhagavato bhāṣitam abhyanandanniti || || samāptā ceyam āryaprajñāpāramitāśatasāhasrikā daśadiganantāparyantalokadhātusamudraparyāyan na sarvabuddhabodhisatva pratyekabuddhāryaśrāvakātītānāgatapratyutpannānāṃ mātā janayitrī dharmasamudrā dharmolkā dharmanābhi dharmarucī dharmanetrī dharmaratnanidhānaṃ dharmakośākṣayatā dharmājñatāvicintyādarśananakṣatralomā(!)dharmabhāvaparasukhahetubhūtāḥ sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyana[ma]skṛtā |
...
śāstuḥ ⟨|⟩ śikṣāvihitam amalaṃ śīlam ātmātha kāmā
seyaṃ prajñā bhavatu bhavatāṃ bhūtaye bhūtadhātrī ||
yasyāṃ sthitvā prakāmaṃ ⟨‥⟩ bhavatu parajanamuktasaṃjñā bhavantaḥ |
...
nepāladeśe pravirājate sau
nāmnā mahīndra kṣitipaḥ pradhāna ||(7)
... dāpakoyaṃ (fol. 490v1–491r10 )
Microfilm Details
Reel No. B0091/03
Date of Filming not indicated
Exposures 496
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 18-11-2008
Bibliography
<references/>